PHP無限分類

2021-07-10 23:40:55 字數 2424 閱讀 7985

定義乙個陣列 或者從資料庫裡取出

$data = array(

array(

'id' => 1,

'pid' => 0,

'cname' => '數碼'

),array(

'id' => 2,

'pid' => 0,

'cname' => '家用電器'

),array(

'id' => 3,

'pid' => 0,

'cname' => '電腦'

),array(

'id' => 4,

'pid' => 0,

'cname' => '服裝'

),array(

'id' => 5,

'pid' => 0,

'cname' => '食品'

),array(

'id' => 6,

'pid' => 0,

'cname' => '知識'

),array(

'id' => 7,

'pid' => 1,

'cname' => '手機'

),array(

'id' => 8,

'pid' => 1,

'cname' => '攝像機'

),array(

'id' => 9,

'pid' => 1,

'cname' => '單反'

),array(

'id' => 10,

'pid' => 1,

'cname' => '卡片'

),array(

'id' => 11,

'pid' => 2,

'cname' => '高畫質電視'

),array(

'id' => 12,

'pid' => 2,

'cname' => '4k超清電視'

),array(

'id' => 13,

'pid' => 12,

'cname' => 'letv'

),array(

'id' => 14,

'pid' => 12,

'cname' => 'mitv'

),array(

'id' => 15,

'pid' => 8,

'cname' => 'iphone'

),array(

'id' => 16,

'pid' => 8,

'cname' => '魅族'

),array(

'id' => 17,

'pid' => 8,

'cname' => '小公尺'

),array(

'id' => 18,

'pid' => 8,

'cname' => '錘子'

),array(

'id' => 19,

'pid' => 15,

'cname' => 'iphone6'

),array(

'id' => 20,

'pid' => 15,

'cname' => 'iphone6s'

),array(

'id' => 21,

'pid' => 3,

'cname' => '平板電腦'

),array(

'id' => 22,

'pid' => 21,

),array(

'id' => 23,

'pid' => 22,

'cname' => 'ipad air 2'

),array(

'id' => 24,

'pid' => 3,

'cname' => '筆記本'

),array(

'id' => 25,

'pid' => 24,

'cname' => 'macbook pro'

),array(

'id' => 26,

'pid' => 3,

'cname' => 'macbook air'

),);

利用id排序 展示時多加乙個html屬性 子類級數越多 空格越多

function

tree

($arr, $parentid = 0, $level = 0, $html = '-')

$v->html .= str_repeat($html, $level);

$data = $v;

$data = array_merge($data, tree($model, $v->id, $level + 1));}}

return

$data;

}

php實現無限分類

access public param pid 節點的id param array 返回該節點的所有後代節點 public function list cate pid 0 access private param arr array 要遍歷的陣列 param pid 節點的pid,預設為0,表示從...

PHP無限級分類

建表sql如下 create table ifnot exists deepcate id int 4 notnull pid int 11 notnull catename varchar 30 not null cateorder int 11 unsigned notnull default ...

PHP實現無限分類

無限分類 遞迴無限級分類是一種設計技巧,在開發中經常使用,例如 目錄 部門結構 文章分類。筆者覺得它在對於設計表的層級結構上面發揮很大的作用,比如大家在一些平台上面,填寫邀請人,它就是一種上下級的關係,上級會有多個下級,下級又會有自己的分支,大多數都是利用遞迴的思想去實現。話不多說,首先來溫故一下遞...